МН 118 Наставление по памятованию о дыхании

Опубликовано khantibalo от

I

144.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāra'mātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti.

Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti.

Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.

 

145.Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhu'saṅgha'parivuto abbhokāse nisinno hoti.

Atha kho bhagavā tuṇhī'bhūtaṃ tuṇhī'bhūtaṃ bhikkhu'saṅghaṃ anuviloketvā bhikkhū āmantesi – "āraddhosmi, bhikkhave, imāya paṭipadāya; āraddha'cittosmi, bhikkhave, imāya paṭipadāya.

Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.

Idhevāhaṃ sāvatthiyaṃ komudiṃ cātu'māsiniṃ āgamessāmī"ti.

Assosuṃ kho jānapadā bhikkhū – "bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātu'māsiniṃ āgamessatī"ti.

Te jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya.

Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti.

Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti.

Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.

 

146.Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātu'māsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhu'saṅgha'parivuto abbhokāse nisinno hoti.

Atha kho bhagavā tuṇhī'bhūtaṃ tuṇhī'bhūtaṃ bhikkhu'saṅghaṃ anuviloketvā bhikkhū āmantesi – "apalāpāyaṃ, bhikkhave, parisā; nippalāpāyaṃ, bhikkhave, parisā; suddhā sāre patiṭṭhitā.

Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puñña'kkhettaṃ lokassa.

Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ.

Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa.

Tathārūpo ayaṃ, bhikkhave, bhikkhu'saṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpaṃ parisaṃ alaṃ yojana'gaṇanāni dassanāya gantuṃ puṭosenāpi.

 

147. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe arahanto khīāsavā vusitavanto katakaraṇīyā ohita'bhārā anuppatta'sadatthā parikkhīṇa'bhava'saṃyojanā sammadaññā'vimuttāevarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvatti'dhammā tasmā lokāevarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga'dosa'mohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipāta'dhammā niyatā sambodhi'parāyanāevarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe catunnaṃ samma'ppadhānānaṃ bhāvanā-nuyogam'anuyuttā viharanti  – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe catunnaṃ iddhi'pādānaṃ bhāvanā-nuyogam'anuyuttā viharanti - evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe pañcannaṃ indriyānaṃ bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe pañcannaṃ balānaṃ bhāvanā-nuyogam'anuyuttā viharanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe sattannaṃ bojjhaṅgānaṃ bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe ariyassa aṭṭhaṅgikassa maggassa bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe mettā'bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe karuṇā'bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe muditā'bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe upekkhā'bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe asubha'bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe anicca'saññā'bhāvanā-nuyogam'anuyuttā viharanti – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhu'saṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhu'saṅghe ānāpāna'ssati'bhāvanā-nuyogam'anuyuttā viharanti.

Ānāpāna'ssati, bhikkhave, bhāvitā bahulīkatā maha'pphalā hoti mahānisaṃsā.

Ānāpāna'ssati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti.

Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti.

Satta bojjhaṅgā bhāvitā bahulīkatā vijjā'vimuttiṃ paripūrenti.


148. Kathaṃ bhāvitā ca, bhikkhave, ānāpāna'ssati kathaṃ bahulīkatā maha'pphalā hoti mahānisaṃsā?

Idha, bhikkhave, bhikkhu arañña'gato vā rukkha'mūla'gato vā suññāgāra'gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So satova assasati satova passasati.

Dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti; 

rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti; 

'sabba'kāya'paṭisaṃvedī assasissāmī'ti sikkhati, 'sabba'kāya'paṭisaṃvedī passasissāmī'ti sikkhati; 

'passambhayaṃ kāya'saṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāya'saṅkhāraṃ passasissāmī'ti sikkhati.

'Pīti'paṭisaṃvedī assasissāmī'ti sikkhati, 'pīti'paṭisaṃvedī passasissāmī'ti sikkhati; 

'sukha'paṭisaṃvedī assasissāmī'ti sikkhati, 'sukha'paṭisaṃvedī passasissāmī'ti sikkhati; 

'citta'saṅkhāra'paṭisaṃvedī assasissāmī'ti sikkhati, 'citta'saṅkhāra'paṭisaṃvedī passasissāmī'ti sikkhati; 

'passambhayaṃ citta'saṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ citta'saṅkhāraṃ passasissāmī'ti sikkhati.

'Citta'paṭisaṃvedī assasissāmī'ti sikkhati, 'citta'paṭisaṃvedī passasissāmī'ti sikkhati; 

'abhippamodayaṃ cittaṃ assasissāmī'ti sikkhati, 'abhippamodayaṃ cittaṃ passasissāmī'ti sikkhati ; 

'samādahaṃ cittaṃ assasissāmī'ti sikkhati, 'samādahaṃ cittaṃ passasissāmī'ti sikkhati; 

'vimocayaṃ cittaṃ assasissāmī'ti sikkhati, 'vimocayaṃ cittaṃ passasissāmī'ti sikkhati.

'Aniccānupassī assasissāmī'ti sikkhati, 'aniccānupassī passasissāmī'ti sikkhati; 

'virāgānupassī assasissāmī'ti sikkhati, 'virāgānupassī passasissāmī'ti sikkhati; 

'nirodhānupassī assasissāmī'ti sikkhati, 'nirodhānupassī passasissāmī'ti sikkhati; 

'paṭinissaggānupassī assasissāmī'ti sikkhati, 'paṭinissaggānupassī passasissāmī'ti sikkhati.

Evaṃ bhāvitā kho, bhikkhave, ānāpāna'ssati evaṃ bahulīkatā maha'pphalā hoti mahānisaṃsā.

 

149. Kathaṃ bhāvitā ca, bhikkhave, ānāpāna'ssati kathaṃ bahulīkatā cattāro sati'paṭṭhāne paripūreti?

Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti; 

rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti; 

'sabba'kāya'paṭisaṃvedī assasissāmī'ti sikkhati, 'sabba'kāya'paṭisaṃvedī passasissāmī'ti sikkhati; 

'passambhayaṃ kāya'saṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāya'saṅkhāraṃ passasissāmī'ti sikkhati; - kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

Kāyesu kāy-aññatar-āhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ – assāsa'passāsā.

Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

Yasmiṃ samaye, bhikkhave, bhikkhu 'pīti'paṭisaṃvedī assasissāmī'ti sikkhati, 'pīti'paṭisaṃvedī passasissāmī'ti sikkhati; 

'sukha'paṭisaṃvedī assasissāmī'ti sikkhati, 'sukha'paṭisaṃvedī passasissāmī'ti sikkhati; 

'citta'saṅkhāra'paṭisaṃvedī assasissāmī'ti sikkhati, 'citta'saṅkhāra'paṭisaṃvedī passasissāmī'ti sikkhati; 

'passambhayaṃ citta'saṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ citta'saṅkhāraṃ passasissāmī'ti sikkhati; - vedanāsu vedanānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

Vedanāsu vedan-āññatar-āhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ – assāsa'passāsānaṃ sādhukaṃ manasikāraṃ.

Tasmātiha, bhikkhave, vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

"Yasmiṃ samaye, bhikkhave, bhikkhu 'citta'paṭisaṃvedī assasissāmī'ti sikkhati, 'citta'paṭisaṃvedī passasissāmī'ti sikkhati; 

'abhippamodayaṃ cittaṃ assasissāmī'ti sikkhati, 'abhippamodayaṃ cittaṃ passasissāmī'ti sikkhati; 

'samādahaṃ cittaṃ assasissāmī'ti sikkhati, 'samādahaṃ cittaṃ passasissāmī'ti sikkhati; 

'vimocayaṃ cittaṃ assasissāmī'ti sikkhati, 'vimocayaṃ cittaṃ passasissāmī'ti sikkhati; - citte cittānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

Nāhaṃ, bhikkhave, muṭṭha'ssatissa asampajānassa ānāpāna'ssatiṃ vadāmi.

Tasmātiha, bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

"Yasmiṃ samaye, bhikkhave, bhikkhu 'aniccānupassī assasissāmī'ti sikkhati, 'aniccānupassī passasissāmī'ti sikkhati; 

'virāgānupassī assasissāmī'ti sikkhati, 'virāgānupassī passasissāmī'ti sikkhati; 

'nirodhānupassī assasissāmī'ti sikkhati, 'nirodhānupassī passasissāmī'ti sikkhati; 

'paṭinissaggānupassī assasissāmī'ti sikkhati, 'paṭinissaggānupassī passasissāmī'ti sikkhati; - dhammesu dhammānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

So yaṃ taṃ abhijjhā'domanassānaṃ pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti.

Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

"Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti.

II

150."Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti?

Yasmiṃ samaye, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā.

Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.

Sati'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

"So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'sato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhamma'vicaya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

"Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ.

Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

"Āraddha'vīriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye, bhikkhave, bhikkhuno āraddha'vīriyassa uppajjati pīti nirāmisā, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pīti'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

"Pītimanassa kāyopi passambhati, cittampi passambhati.

Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

"Passaddha'kāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye, bhikkhave, bhikkhuno passaddha'kāyassa sukhino cittaṃ samādhiyati, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

"So tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhā'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

 

151. Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā.

Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.

Sati'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'sato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhamma'vicaya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ.

Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Āraddha'vīriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye, bhikkhave, bhikkhuno āraddha'vīriyassa uppajjati pīti nirāmisā, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pīti'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Pītimanassa kāyopi passambhati, cittampi passambhati.

Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Passaddha'kāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye, bhikkhave, bhikkhuno passaddha'kāyassa sukhino cittaṃ samādhiyati, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

So tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhā'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.


Yasmiṃ samaye, bhikkhave, bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā.

Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.

Sati'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'sato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhamma'vicaya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ.

Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Āraddha'vīriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye, bhikkhave, bhikkhuno āraddha'vīriyassa uppajjati pīti nirāmisā, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pīti'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Pītimanassa kāyopi passambhati, cittampi passambhati.

Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Passaddha'kāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye, bhikkhave, bhikkhuno passaddha'kāyassa sukhino cittaṃ samādhiyati, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

So tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhā'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

 

Yasmiṃ samaye, bhikkhave, bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā.

Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, sati'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, sati'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati.

Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhamma'vicaya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhamma'vicaya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ.

Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Āraddha'vīriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye, bhikkhave, bhikkhuno āraddha'vīriyassa uppajjati pīti nirāmisā, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pīti'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pīti'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Pītimanassa kāyopi passambhati, cittampi passambhati.

Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Passaddha'kāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye, bhikkhave, bhikkhuno passaddha'kāyassa sukhino cittaṃ samādhiyati, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhi'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhi'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

So tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye, bhikkhave, bhikkhu tathā'samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhā'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhā'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.

Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta sambojjhaṅge paripūrenti.

 

152."Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti?

Idha, bhikkhave, bhikkhu sati'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ;

dhamma'vicaya'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ;

vīriya'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ;

pīti'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ;

passaddhi'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ;

samādhi'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ;

upekkhā'sambojjhaṅgaṃ bhāveti viveka'nissitaṃ virāga'nissitaṃ nirodha'nissitaṃ vossagga'pariṇāmiṃ.

Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjā'vimuttiṃ paripūrentī"ti.

Idamavoca bhagavā.

Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.