Chachakkasuttaṃ МН 148

Опубликовано khantibalo от

1.

namo tassa bhagavato arahato sammāsambuddhassa

namo tassa bhagavato arahato sammāsambuddhassa

namo tassa bhagavato arahato sammāsambuddhassa

420.Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo"ti.

"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.

Bhagavā etadavoca: "dhammaṃ vo bhikkhave desessāmi ādi'kalyāṇaṃ majjhe'kalyāṇaṃ pariyosāna'kalyāṇaṃ sātthaṃ sabyañjanaṃ kevala'paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi yadidaṃ – cha chakkāni.

Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī"ti.

"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.

Bhagavā etadavoca:

"Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇa'kāyā veditabbā, cha phassa'kāyā veditabbā, cha vedanā'kāyā veditabbā, cha taṇhā'kāyā veditabbā.

421."'Cha ajjhattikāni āyatanāni veditabbānī'ti – iti kho panetaṃ vuttaṃ.

Kiñcetaṃ paṭicca vuttaṃ?

Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

'Cha ajjhattikāni āyatanāni veditabbānī'ti – iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttaṃ.

Idaṃ paṭhamaṃ chakkaṃ.

"'Cha bāhirāni āyatanāni veditabbānī'ti – iti kho panetaṃ vuttaṃ.

Kiñcetaṃ paṭicca vuttaṃ?

Rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.

'Cha bāhirāni āyatanāni veditabbānī'ti – iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttaṃ.

Idaṃ dutiyaṃ chakkaṃ.

"'Cha viññāṇa'kāyā veditabbā'ti – iti kho panetaṃ vuttaṃ.

Kiñcetaṃ paṭicca vuttaṃ?

Cakkhuñca paṭicca rūpe ca uppajjati cakkhu'viññāṇaṃ, sotañca paṭicca sadde ca uppajjati sota'viññāṇaṃ, ghānañca paṭicca gandhe ca uppajjati ghāna'viññāṇaṃ, jivhañca paṭicca rase ca uppajjati jivhā'viññāṇaṃ, kāyañca paṭicca phoṭṭhabbe ca uppajjati kāya'viññāṇaṃ, manañca paṭicca dhamme ca uppajjati mano'viññāṇaṃ.

'Cha viññāṇa'kāyā veditabbā'ti – iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttaṃ.

Idaṃ tatiyaṃ chakkaṃ.

"'Cha phassa'kāyā veditabbā'ti – iti kho panetaṃ vuttaṃ.

Kiñcetaṃ paṭicca vuttaṃ?

Cakkhuñca paṭicca rūpe ca uppajjati cakkhu'viññāṇaṃ, tiṇṇaṃ saṅgati phasso;
sotañca paṭicca sadde ca uppajjati sota'viññāṇaṃ, tiṇṇaṃ saṅgati phasso;
ghānañca paṭicca gandhe ca uppajjati ghāna'viññāṇaṃ, tiṇṇaṃ saṅgati phasso;
jivhañca paṭicca rase ca uppajjati jivhā'viññāṇaṃ, tiṇṇaṃ saṅgati phasso;
kāyañca paṭicca phoṭṭhabbe ca uppajjati kāya'viññāṇaṃ, tiṇṇaṃ saṅgati phasso;
manañca paṭicca dhamme ca uppajjati mano'viññāṇaṃ, tiṇṇaṃ saṅgati phasso.

'Cha phassa'kāyā veditabbā'ti – iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttaṃ.

Idaṃ catutthaṃ chakkaṃ.

"'Cha vedanā'kāyā veditabbā'ti – iti kho panetaṃ vuttaṃ.

Kiñcetaṃ paṭicca vuttaṃ?

Cakkhuñca paṭicca rūpe ca uppajjati cakkhu'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā;
sotañca paṭicca sadde ca uppajjati sota'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā;
ghānañca paṭicca gandhe ca uppajjati ghāna'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā;
jivhañca paṭicca rase ca uppajjati jivhā'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā;
kāyañca paṭicca phoṭṭhabbe ca uppajjati kāya'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā;
manañca paṭicca dhamme ca uppajjati mano'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā.

'Cha vedanā'kāyā veditabbā'ti – iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttaṃ.

Idaṃ pañcamaṃ chakkaṃ.

"'Cha taṇhā'kāyā veditabbā'ti – iti kho panetaṃ vuttaṃ.

Kiñcetaṃ paṭicca vuttaṃ?

Cakkhuñca paṭicca rūpe ca uppajjati cakkhu'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā, vedanā'paccayā taṇhā;
sotañca paṭicca sadde ca uppajjati sota'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā, vedanā'paccayā taṇhā;
ghānañca paṭicca gandhe ca uppajjati ghāna'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā, vedanā'paccayā taṇhā;
jivhañca paṭicca rase ca uppajjati jivhā'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā, vedanā'paccayā taṇhā;
kāyañca paṭicca phoṭṭhabbe ca uppajjati kāya'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā, vedanā'paccayā taṇhā;
manañca paṭicca dhamme ca uppajjati mano'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā vedanā, vedanā'paccayā taṇhā.

'Cha taṇhā'kāyā veditabbā'ti – iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttaṃ.

Idaṃ chaṭṭhaṃ chakkaṃ.

2.

422."'Cakkhu attā'ti yo vadeyya taṃ na upapajjati.

Cakkhussa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'cakkhu attā'ti yo vadeyya.

Iti cakkhu anattā.

"'Rūpā attā'ti yo vadeyya taṃ na upapajjati.

Rūpānaṃ uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'rūpā attā'ti yo vadeyya.

Iti cakkhu anattā, rūpā anattā.

"'Cakkhu'viññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati.

Cakkhu'viññāṇassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'cakkhu'viññāṇaṃ attā'ti yo vadeyya.

Iti cakkhu anattā, rūpā anattā, cakkhu'viññāṇaṃ anattā.

"'Cakkhu'samphasso attā'ti yo vadeyya taṃ na upapajjati.

Cakkhu'samphassassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'cakkhu'samphasso attā'ti yo vadeyya.

Iti cakkhu anattā, rūpā anattā, cakkhu'viññāṇaṃ anattā, cakkhu'samphasso anattā.

"'Vedanā attā'ti yo vadeyya taṃ na upapajjati.

Vedanāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'vedanā attā'ti yo vadeyya.

Iti cakkhu anattā, rūpā anattā, cakkhu'viññāṇaṃ anattā, cakkhu'samphasso anattā, vedanā anattā.

"'Taṇhā attā'ti yo vadeyya taṃ na upapajjati.

Taṇhāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'taṇhā attā'ti yo vadeyya.

Iti cakkhu anattā, rūpā anattā, cakkhu'viññāṇaṃ anattā, cakkhu'samphasso anattā, vedanā anattā, taṇhā anattā.

 

423."'Sotaṃ attā'ti yo vadeyya taṃ na upapajjati.

Sotassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'sotaṃ attā'ti yo vadeyya.

Iti sotaṃ anattā.

"'Saddā attā'ti yo vadeyya taṃ na upapajjati.

Saddānaṃ uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'saddā attā'ti yo vadeyya.

Iti sotaṃ anattā, saddā anattā.

"'Sota'viññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati.

Sota'viññāṇassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – sota'viññāṇaṃ attā'ti yo vadeyya.

Iti sotaṃ anattā, saddā anattā, sota'viññāṇaṃ anattā.

"'Sota'samphasso attā'ti yo vadeyya taṃ na upapajjati.

Sota'samphassassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'sota'samphasso attā'ti yo vadeyya.

Iti sotaṃ anattā, saddā anattā, sotaviññāṇaṃ anattā, sotasamphasso anattā.

"'Vedanā attā'ti yo vadeyya taṃ na upapajjati.

Vedanāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'vedanā attā'ti yo vadeyya.

Iti sotaṃ anattā, saddā anattā, sotaviññāṇaṃ anattā, sotasamphasso anattā, vedanā anattā.

"'Taṇhā attā'ti yo vadeyya taṃ na upapajjati.

Taṇhāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'taṇhā attā'ti yo vadeyya.

Iti sotaṃ anattā, saddā anattā, sotaviññāṇaṃ anattā, sotasamphasso anattā, vedanā anattā, taṇhā anattā.

 

'Ghānaṃ attā'ti yo vadeyya taṃ na upapajjati.

Ghānassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'ghānaṃ attā'ti yo vadeyya.

Iti ghānaṃ anattā.

"'Gandhā attā'ti yo vadeyya taṃ na upapajjati.

Gandhānaṃ uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'gandhā attā'ti yo vadeyya.

Iti ghānaṃ anattā, gandhā anattā.

"'Ghāna'viññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati.

Ghāna'viññāṇassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – ghāna'viññāṇaṃ attā'ti yo vadeyya.

Iti ghānaṃ anattā, gandhā anattā, ghāna'viññāṇaṃ anattā.

"'Ghāna'samphasso  attā'ti yo vadeyya taṃ na upapajjati.

Ghāna'samphassassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'ghāna'samphasso attā'ti yo vadeyya.

Iti ghānaṃ anattā, gandhā anattā, ghānaviññāṇaṃ anattā, ghāna'samphasso anattā.

"'Vedanā attā'ti yo vadeyya taṃ na upapajjati.

Vedanāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'vedanā attā'ti yo vadeyya.

Iti ghānaṃ anattā, gandhā anattā, ghānaviññāṇaṃ anattā, ghānasamphasso anattā, vedanā anattā.

"'Taṇhā attā'ti yo vadeyya taṃ na upapajjati.

Taṇhāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'taṇhā attā'ti yo vadeyya.

Iti ghānaṃ anattā, gandhā anattā, ghānaviññāṇaṃ anattā, ghānasamphasso anattā, vedanā anattā, taṇhā anattā.

 

'Jivhā attā'ti yo vadeyya taṃ na upapajjati.

Jivhāssa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'jivhā attā'ti yo vadeyya.

Iti jivhā anattā.

"'Rasā attā'ti yo vadeyya taṃ na upapajjati.

Rasānaṃ uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'rasā attā'ti yo vadeyya.

Iti jivhā anattā, rasā anattā.

"'Jivhā'viññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati.

Jivhā'viññāṇassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – jivhā'viññāṇaṃ attā'ti yo vadeyya.

Iti jivhā anattā, rasā anattā, jivhā'viññāṇaṃ anattā.

"'Jivhā'samphasso attā'ti yo vadeyya taṃ na upapajjati.

Jivhā'samphassassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'jivhā'samphasso attā'ti yo vadeyya.

Iti jivhā anattā, rasā anattā, jivhā'viññāṇaṃ anattā, jivhā'samphasso anattā.

"'Vedanā attā'ti yo vadeyya taṃ na upapajjati.

Vedanāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'vedanā attā'ti yo vadeyya.

Iti jivhā anattā, rasā anattā, jivhāviññāṇaṃ anattā, jivhāsamphasso anattā, vedanā anattā.

"'Taṇhā attā'ti yo vadeyya taṃ na upapajjati.

Taṇhāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'taṇhā attā'ti yo vadeyya.

Iti jivhā anattā, rasā anattā, jivhāviññāṇaṃ anattā, jivhāsamphasso anattā, vedanā anattā, taṇhā anattā.

 

'Kāyo attā'ti yo vadeyya taṃ na upapajjati.

Kāyassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'kāyo attā'ti yo vadeyya.

Iti kāyo anattā.

"'Phoṭṭhabbā attā'ti yo vadeyya taṃ na upapajjati.

Phoṭṭhabbānaṃ uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'phoṭṭhabbā attā'ti yo vadeyya.

Iti kāyo anattā, phoṭṭhabbā anattā.

"'Kāya'viññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati.

Kāya'viññāṇassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'kāya'viññāṇaṃ attā'ti yo vadeyya.

Iti kāyo anattā, phoṭṭhabbā anattā, kāya'viññāṇaṃ anattā.

"'Kāya'samphasso attā'ti yo vadeyya taṃ na upapajjati.

Kāya'samphassassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'kāya'samphasso attā'ti yo vadeyya.

Iti kāyo anattā, phoṭṭhabbā anattā, kāya'viññāṇaṃ anattā, kāya'samphasso anattā.

"'Vedanā attā'ti yo vadeyya taṃ na upapajjati.

Vedanāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'vedanā attā'ti yo vadeyya.

Iti kāyo anattā, phoṭṭhabbā anattā, kāya'viññāṇaṃ anattā, kāya'samphasso anattā, vedanā anattā.

"'Taṇhā attā'ti yo vadeyya taṃ na upapajjati.

Taṇhāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'taṇhā attā'ti yo vadeyya.

Iti kāyo anattā, phoṭṭhabbā anattā, kāyaviññāṇaṃ anattā, kāyasamphasso anattā, vedanā anattā, taṇhā anattā.

 

'Mano attā'ti yo vadeyya taṃ na upapajjati.

Manassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'mano attā'ti yo vadeyya.

Iti mano anattā.

"'Dhammā attā'ti yo vadeyya taṃ na upapajjati.

Dhammānaṃ uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'dhammā attā'ti yo vadeyya.

Iti mano anattā, dhammā anattā.

"'Mano'viññāṇaṃ attā'ti yo vadeyya taṃ na upapajjati.

Mano'viññāṇassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'mano'viññāṇaṃ attā'ti yo vadeyya.

Iti mano anattā, dhammā anattā, mano'viññāṇaṃ anattā.

"'Mano'samphasso attā'ti yo vadeyya taṃ na upapajjati.

Mano'samphassassa uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'mano'samphasso attā'ti yo vadeyya.

Iti mano anattā, dhammā anattā, mano'viññāṇaṃ anattā, mano'samphasso anattā.

"'Vedanā attā'ti yo vadeyya taṃ na upapajjati.

Vedanāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'vedanā attā'ti yo vadeyya.

Iti mano anattā, dhammā anattā, mano'viññāṇaṃ anattā, mano'samphasso anattā, vedanā anattā.

"'Taṇhā attā'ti yo vadeyya taṃ na upapajjati.

Taṇhāya uppādopi vayopi paññāyati.

Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evam'āgataṃ hoti.

Tasmā taṃ na upapajjati – 'taṇhā attā'ti yo vadeyya.

Iti mano anattā, dhammā anattā, mano'viññāṇaṃ anattā, mano'samphasso anattā, vedanā anattā, taṇhā anattā.

3.

424."Ayaṃ kho pana bhikkhave sakkāya'samudaya'gāminī paṭipadā:

cakkhuṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

rūpe 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

cakkhu'viññāṇaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

cakkhu'samphassaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

vedanaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

taṇhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

 

sotaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

sadde 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

sota'viññāṇaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

sota'samphassaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

vedanaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

taṇhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

 

ghānaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

gandhe 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

ghāna'viññāṇaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

ghāna'samphassaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

vedanaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

taṇhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

 

jivhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

rase 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

jivha'viññāṇaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

jivha'samphassaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

vedanaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

taṇhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

 

kāyaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

phoṭṭhabbe 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

kāya'viññāṇaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

kāya'samphassaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

vedanaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

taṇhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

 

manaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati,

dhamme 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

mano'viññāṇaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

mano'samphassaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

vedanaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati;

taṇhaṃ 'etaṃ mama esohamasmi eso me attā'ti samanupassati.

 

"Ayaṃ kho pana bhikkhave sakkāya'nirodha'gāminī paṭipadā:

cakkhuṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

rūpe 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

cakkhu'viññāṇaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

cakkhu'samphassaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

vedanaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

taṇhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

 

sotaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

sadde 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

sota'viññāṇaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

sota'samphassaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

vedanaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

taṇhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

 

ghānaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

gandhe 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

ghāna'viññāṇaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

ghāna'samphassaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

vedanaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

taṇhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

 

jivhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

rase 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

jivha'viññāṇaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

jivha'samphassaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

vedanaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

taṇhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

 

kāyaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

phoṭṭhabbe 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

kāya'viññāṇaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

kāya'samphassaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

vedanaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

taṇhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

 

manaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati.

dhamme 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

mano'viññāṇaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

mano'samphassaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

vedanaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati;

taṇhaṃ 'netaṃ mama nesohamasmi na meso attā'ti samanupassati.

4.

425."Cakkhuñca bhikkhave paṭicca rūpe ca uppajjati cakkhu'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa rāgānusayo anuseti.

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.

Tassa paṭighānusayo anuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ nappajānāti.

Tassa avijjānusayo anuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

Sotañca bhikkhave paṭicca sadde ca uppajjati sota'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa rāgānusayo anuseti.

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.

Tassa paṭighānusayo anuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ nappajānāti.

Tassa avijjānusayo anuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

Ghānañca bhikkhave paṭicca gandhe ca uppajjati ghāna'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa rāgānusayo anuseti.

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.

Tassa paṭighānusayo anuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ nappajānāti.

Tassa avijjānusayo anuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

Jivhañca bhikkhave paṭicca rase ca uppajjati jivhā'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa rāgānusayo anuseti.

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.

Tassa paṭighānusayo anuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ nappajānāti.

Tassa avijjānusayo anuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

Kāyañca bhikkhave paṭicca phoṭṭhabbe ca uppajjati kāya'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa rāgānusayo anuseti.

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.

Tassa paṭighānusayo anuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ nappajānāti.

Tassa avijjānusayo anuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

Manañca bhikkhave paṭicca dhamme ca uppajjati mano'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa rāgānusayo anuseti.

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.

Tassa paṭighānusayo anuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ nappajānāti.

Tassa avijjānusayo anuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – netaṃ ṭhānaṃ vijjati.

5.

426."Cakkhuñca bhikkhave paṭicca rūpe ca uppajjati cakkhu'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa rāgānusayo nānuseti.

Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati.

Tassa paṭighānusayo nānuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ pajānāti.

Tassa avijjānusayo nānuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānam'etaṃ vijjati.

Sotañca bhikkhave paṭicca sadde ca uppajjati sota'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa rāgānusayo nānuseti.

Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati.

Tassa paṭighānusayo nānuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ pajānāti.

Tassa avijjānusayo nānuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānam'etaṃ vijjati.

Ghānañca bhikkhave paṭicca gandhe ca uppajjati ghāna'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa rāgānusayo nānuseti.

Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati.

Tassa paṭighānusayo nānuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ pajānāti.

Tassa avijjānusayo nānuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānam'etaṃ vijjati.

Jivhañca bhikkhave paṭicca rase ca uppajjati jivhā'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa rāgānusayo nānuseti.

Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati.

Tassa paṭighānusayo nānuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ pajānāti.

Tassa avijjānusayo nānuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānam'etaṃ vijjati.

Kāyañca bhikkhave paṭicca phoṭṭhabbe ca uppajjati kāya'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa rāgānusayo nānuseti.

Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati.

Tassa paṭighānusayo nānuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ pajānāti.

Tassa avijjānusayo nānuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānam'etaṃ vijjati.

Manañca bhikkhave paṭicca dhamme ca uppajjati mano'viññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassa'paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkham'asukhaṃ vā.

So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa rāgānusayo nānuseti.

Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati.

Tassa paṭighānusayo nānuseti.

Adukkham'asukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathā'bhūtaṃ pajānāti.

Tassa avijjānusayo nānuseti.

So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkham'asukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti – ṭhānam'etaṃ vijjati.

 

427."Evaṃ passaṃ bhikkhave sutavā ariya'sāvako cakkhusmiṃ nibbindati, rūpesu nibbindati, cakkhu'viññāṇe nibbindati, cakkhu'samphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati,

sotasmiṃ nibbindati, saddesu nibbindati, sota'viññāṇe nibbindati, sota'samphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati,

ghānasmiṃ nibbindati, gandhesu nibbindati, ghāna'viññāṇe nibbindati, ghāna'samphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati,

jivhāya nibbindati, rasesu nibbindati, jivhā'viññāṇe nibbindati, jivhā'samphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati,

kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati, kāya'viññāṇe nibbindati, kāya'samphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati,

manasmiṃ nibbindati, dhammesu nibbindati, mano'viññāṇe nibbindati, mano'samphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati.

Nibbindaṃ virajjati, virāgā vimuccati.

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

'Khīṇā jāti, vusitaṃ brahma'cariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.

Idam'avoca bhagavā.

Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhi'mattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.