satipaṭṭhānasuttaṃ МН 10

Опубликовано khantibalo от

1.

namo tassa bhagavato arahato sammāsambuddhassa

namo tassa bhagavato arahato sammāsambuddhassa

namo tassa bhagavato arahato sammāsambuddhassa

105. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo.

Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti.

Bhadanteti te bhikkhū bhagavato paccassosuṃ.

Bhagavā etadavoca:

Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā soka'paridevānaṃ samatikkamāya dukkha'domanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā.

Katame cattāro?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ.

Kathañca bhikkhave bhikkhu kāye kāyānupassī viharati?

Idha bhikkhave bhikkhu arañña'gato vā rukkha'mūla'gato vā suññāgāra'gato vā nisīdati, pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.

So satova assasati, satova passasati.

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti,
rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti,
sabba'kāya'paṭisaṃvedī assasissāmīti sikkhati, sabba'kāya'paṭisaṃvedī passasissāmīti sikkhati,
passambhayaṃ kāya'saṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāya'saṅkhāraṃ passasissāmīti sikkhati.

Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto rassaṃ añchāmīti pajānāti;

evam'eva kho bhikkhave bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti,
rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti;
sabba'kāya'paṭisaṃvedī assasissāmīti sikkhati, sabba'kāya'paṭisaṃvedī passasissāmīti sikkhati;
passambhayaṃ kāya'saṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāya'saṅkhāraṃ passasissāmīti sikkhati.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānāti.

Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajāna'kārī hoti,
ālokite vilokite sampajāna'kārī hoti,
samiñjite pasārite sampajāna'kārī hoti,
saṅghāṭi'patta'cīvara'dhāraṇe sampajāna'kārī hoti,
asite pīte khāyite sāyite sampajāna'kārī hoti,
uccāra'passāva'kamme sampajāna'kārī hoti,
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī'bhāve sampajāna'kārī hoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna caparaṃ bhikkhave bhikkhu imam'eva kāyaṃ uddhaṃ pādatalā adho kesa'matthakā taca'pariyantaṃ pūraṃ nāna'ppakārassa asucino paccavekkhati:

atthi imasmiṃ kāye [1]kesā [2]lomā [3]nakhā [4]dantā [5]taco [6]maṃsaṃ [7]nhāru [8]aṭṭhi [9]aṭṭhi'miñjaṃ [10]vakkaṃ [11]hadayaṃ [12]yakanaṃ [13]kilomakaṃ [14]pihakaṃ [15]papphāsaṃ [16]antaṃ [17]antaguṇaṃ [18]udariyaṃ [19]karīsaṃ [20]pittaṃ [21]semhaṃ [22]pubbo [23]lohitaṃ [24]sedo [25]medo [26]assu [27]vasā [28]kheo [29]siṅghāṇikā [30]lasikā [31]muttanti.

Seyyathāpi bhikkhave ubhato'mukhā putoḷi pūrā nānā'vihitassa dhaññassa, seyyathidaṃ: sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti.

Evam'eva kho bhikkhave bhikkhu imam'eva kāyaṃ uddhaṃ pādatalā adho kesa'matthakā taca'pariyantaṃ pūraṃ nāna'ppakārassa asucino paccavekkhati:

atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhi'miñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheo siṅghāṇikā lasikā muttanti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna caparaṃ bhikkhave bhikkhu imam'eva kāyaṃ yathā'ṭhitaṃ yathā'paṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye pathavī'dhātu āpo'dhātu tejo'dhātu vāyo'dhātūti.

Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catu'mahāpathe bilaso vibhajitvā nisinno assa.

Evam'eva kho bhikkhave bhikkhu imam'eva kāyaṃ yathā'ṭhitaṃ yathā'paṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ kāye pathavī'dhātu āpo'dhātu tejo'dhātu vāyo'dhātūti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

2.

1) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāha'mataṃ vā dvīha'mataṃ vā tīha'mataṃ vā uddhumātakaṃ vinīlakaṃ vipubbaka'jātaṃ.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

2) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇaka'jātehi khajjamānaṃ.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

3) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhika'saṅkhalikaṃ samaṃsa'lohitaṃ nhāru'sambandhaṃ.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

4) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhika'saṅkhalikaṃ nimaṃsa'lohita'makkhitaṃ nhāru'sambandhaṃ.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

5) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhika'saṅkhalikaṃ apagata'maṃsa'lohitaṃ nhāru'sambandhaṃ.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

6) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni apagata'sambandhāni disā vidisā vikkhittāni: aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopphakaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

7) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkha'vaṇṇa'paṭibhāgāni.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

8) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni puñjakitāni terovassikāni.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

9) Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni pūtīni cuṇṇaka'jātāni.

So imam'eva kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ'dhammo evaṃ'bhāvī etaṃ'anatītoti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta'bahiddhā vā kāye kāyānupassī viharati, samudaya'dhammānupassī vā kāyasmiṃ viharati, vaya'dhammānupassī vā kāyasmiṃ viharati, samudaya'vaya'dhammānupassī vā kāyasmiṃ viharati.

Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.

3.

Kathañca pana bhikkhave bhikkhu vedanāsu vedanānupassī viharati?

Idha bhikkhave bhikkhu sukhaṃ vā vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti pajānāti, dukkhaṃ vā vedanaṃ vedayamāno dukkhaṃ vedanaṃ vedayāmīti pajānāti, adukkham'asukhaṃ vā vedanaṃ vedayamāno adukkham'asukhaṃ vedanaṃ vedayāmīti pajānāti;

sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno sāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti, nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno nirāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti;

sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno sāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti, nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno nirāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti;

sāmisaṃ vā adukkham'asukhaṃ vedanaṃ vedayamāno sāmisaṃ adukkham'asukhaṃ vedanaṃ vedayāmīti pajānāti, nirāmisaṃ vā adukkham'asukhaṃ vedanaṃ vedayamāno nirāmisaṃ adukkham'asukhaṃ vedanaṃ vedayāmīti pajānāti.

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhatta'bahiddhā vā vedanāsu vedanānupassī viharati, samudaya'dhammānupassī vā vedanāsu viharati, vaya'dhammānupassī vā vedanāsu viharati, samudaya'vaya'dhammānupassī vā vedanāsu viharati.

Atthi vedanāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

Kathañca pana bhikkhave bhikkhu citte cittānupassī viharati?

Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti;
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti;
samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti;
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti;
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti;
sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti;
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti;
vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhatta'bahiddhā vā citte cittānupassī viharati, samudaya'dhammānupassī vā cittasmiṃ viharati, vaya'dhammānupassī vā cittasmiṃ viharati, samudaya'vaya'dhammānupassī vā cittasmiṃ viharati.

Atthi cittanti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu citte cittānupassī viharati.

4.

Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati?

Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

1) Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāma'cchandaṃ atthi me ajjhattaṃ kāma'cchandoti pajānāti, asantaṃ vā ajjhattaṃ kāma'cchandaṃ natthi me ajjhattaṃ kāma'cchandoti pajānāti;
yathā ca anuppannassa kāma'cchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāma'cchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāma'cchandassa āyatiṃ anuppādo hoti tañca pajānāti.

2) Santaṃ vā ajjhattaṃ byāpādaṃ atthi me ajjhattaṃ byāpādoti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ natthi me ajjhattaṃ byāpādoti pajānāti;
yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

3) Santaṃ vā ajjhattaṃ thīna'middhaṃ atthi me ajjhattaṃ thīna'middhanti pajānāti, asantaṃ vā ajjhattaṃ thīna'middhaṃ natthi me ajjhattaṃ thīna'middhanti pajānāti,
yathā ca anuppannassa thīna'middhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thīna'middhassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa thīna'middhassa āyatiṃ anuppādo hoti tañca pajānāti.

4) Santaṃ vā ajjhattaṃ uddhacca'kukkuccaṃ atthi me ajjhattaṃ uddhacca'kukkuccanti pajānāti, asantaṃ vā ajjhattaṃ uddhacca'kukkuccaṃ natthi me ajjhattaṃ uddhacca'kukkuccanti pajānāti;
yathā ca anuppannassa uddhacca'kukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhacca'kukkuccassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhacca'kukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

5) Santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchāti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchāti pajānāti;
yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta'bahiddhā vā dhammesu dhammānupassī viharati, samudaya'dhammānupassī vā dhammesu viharati, vaya'dhammānupassī vā dhammesu viharati, samudaya'vaya'dhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādāna'kkhandhesu.

Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādāna'kkhandhesu?

Idha bhikkhave bhikkhu: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta'bahiddhā vā dhammesu dhammānupassī viharati, samudaya'dhammānupassī vā dhammesu viharati, vaya'dhammānupassī vā dhammesu viharati, samudaya'vaya'dhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādāna'kkhandhesu.

Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika'bāhiresu āyatanesu.

Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika'bāhiresu āyatanesu?

1) Idha bhikkhave bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

2) Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

3) Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

4) Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

5) Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

6) Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta'bahiddhā vā dhammesu dhammānupassī viharati, samudaya'dhammānupassī vā dhammesu viharati, vaya'dhammānupassī vā dhammesu viharati, samudaya'vaya'dhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika'bāhiresu āyatanesu.

5.

Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?

1) Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ sati'sambojjhaṅgaṃ atthi me ajjhattaṃ sati'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ sati'sambojjhaṅgaṃ natthi me ajjhattaṃ sati'sambojjhaṅgoti pajānāti, yathā ca anuppannassa sati'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa sati'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

2) Santaṃ vā ajjhattaṃ dhamma'vicaya'sambojjhaṅgaṃ atthi me ajjhattaṃ dhamma'vicaya'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ dhamma'vicaya'sambojjhaṅgaṃ natthi me ajjhattaṃ dhamma'vicaya'sambojjhaṅgoti pajānāti, yathā ca anuppannassa dhamma'vicaya'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhamma'vicaya'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

3) Santaṃ vā ajjhattaṃ vīriya'sambojjhaṅgaṃ atthi me ajjhattaṃ vīriya'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ vīriya'sambojjhaṅgaṃ natthi me ajjhattaṃ vīriya'sambojjhaṅgoti pajānāti, yathā ca anuppannassa vīriya'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriya'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

4) Santaṃ vā ajjhattaṃ pīti'sambojjhaṅgaṃ atthi me ajjhattaṃ pīti'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ pīti'sambojjhaṅgaṃ natthi me ajjhattaṃ pīti'sambojjhaṅgoti pajānāti, yathā ca anuppannassa pīti'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pīti'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

5) Santaṃ vā ajjhattaṃ passaddhi'sambojjhaṅgaṃ atthi me ajjhattaṃ passaddhi'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ passaddhi'sambojjhaṅgaṃ natthi me ajjhattaṃ passaddhi'sambojjhaṅgoti pajānāti, yathā ca anuppannassa passaddhi'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhi'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

6) Santaṃ vā ajjhattaṃ samādhi'sambojjhaṅgaṃ atthi me ajjhattaṃ samādhi'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ samādhi'sambojjhaṅgaṃ natthi me ajjhattaṃ samādhi'sambojjhaṅgoti pajānāti, yathā ca anuppannassa samādhi'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhi'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

7) Santaṃ vā ajjhattaṃ upekkhā'sambojjhaṅgaṃ atthi me ajjhattaṃ upekkhā'sambojjhaṅgoti pajānāti, asantaṃ vā ajjhattaṃ upekkhā'sambojjhaṅgaṃ natthi me ajjhattaṃ upekkhā'sambojjhaṅgoti pajānāti, yathā ca anuppannassa upekkhā'sambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhā'sambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta'bahiddhā vā dhammesu dhammānupassī viharati, samudaya'dhammānupassī vā dhammesu viharati, vaya'dhammānupassī vā dhammesu viharati, samudaya'vaya'dhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariya'saccesu.

Kathañca pana bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariya'saccesu?

Idha bhikkhave bhikkhu idaṃ dukkhanti yathā'bhūtaṃ pajānāti, ayaṃ dukkha'samudayoti yathā'bhūtaṃ pajānāti, ayaṃ dukkha'nirodhoti yathā'bhūtaṃ pajānāti, ayaṃ dukkha'nirodha'gāminī paṭipadāti yathā'bhūtaṃ pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta'bahiddhā vā dhammesu dhammānupassī viharati, samudaya'dhammānupassī vā dhammesu viharati, vaya'dhammānupassī vā dhammesu viharati, samudaya'vaya'dhammānupassī vā dhammesu viharati.

Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇa'mattāya paṭissati'mattāya anissito ca viharati na ca kiñci loke upādiyati.

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariya'saccesu.

Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave satta vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cha vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave pañca vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cattāri vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya tīṇi vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave tīṇi vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya dve vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave dve vassāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ vassaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhatu bhikkhave ekaṃ vassaṃ. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave satta māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cha māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave pañca māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave cattāri māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya , tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave tīṇi māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya tīṇi māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu bhikkhave dve māsāni. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ māsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhatu bhikkhave ekaṃ māsaṃ. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya aḍḍhamāso, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhatu bhikkhave aḍḍhamāso. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā, soka'paridevānaṃ samatikkamāya, dukkha'domanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānāti.

Iti yaṃ taṃ vuttaṃ, idam'etaṃ paṭicca vuttanti.

Idam'avoca bhagavā.

Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.